श्री राघवेन्द्र स्तोत्रम्




श्रीपूर्णबोध-गुरु-तीर्थ-पयोऽब्धि-पारा
कामारि-माऽक्ष-विषमाक्ष-शिरः स्पृशन्ती ।
पूर्वोत्तरामित-तरङ्ग-चरत्-सु-हंसा
देवालि-सेवित-पराङ्घ्रि-पयोज-लग्ना ॥ १ ॥

जीवेश-भेद-गुण-पूर्ति-जगत्-सु-सत्त्व-
नीचोच्च-भाव-मुख-नक्र-गणैः समेता ।
दुर्वाद्यजा-पति-गिलैर्गुरु-राघवेन्द्र-
वाग्-देवता-सरिदमुं विमलीकरोतु ॥ २ ॥

श्री-राघवेन्द्रः सकल-प्रदाता
स्व-पाद-कञ्ज-द्वय-भक्तिमद्‍भ्यः ।
अघाद्रि-सम्भेदन-दृष्टि-वज्रः
क्षमा-सुरेन्द्रोऽवतु मां सदाऽयम् ॥ ३ ॥

श्री-राघवेन्द्रो हरि-पाद-कञ्ज-
निषेवणाल्लब्ध-समस्त-सम्पत् ।
देव-स्वभावो दिविज-द्रुमोऽय-
मिष्टप्रदो मे सततं स भूयात् ॥ ४ ॥

भव्य-स्वरूपो भव-दुःख-तूल-
सङ्गाग्नि-चर्यः सुख-धैर्य-शाली ।
समस्त-दुष्ट-ग्रह-निग्रहेशो
दुरत्ययोपप्लव-सिन्धु-सेतुः ॥ ५ ॥

निरस्त-दोषो निरवद्य-वेषः
प्रत्यर्थि-मूकत्व-निदान-भाषः ।
विद्वत्-परिज्ञेय-महा-विशेषो
वाग्-वैखरी-निर्जित-भव्य-शेषः ॥ ६ ॥

सन्तान-सम्पत्-परिशुद्ध-भक्ति-
विज्ञान-वाग्-देह-सु-पाटवादीन् ।
दत्वा शरीरोत्थ-समस्त-दोषान्
हत्वा स नोऽव्याद् गुरु-राघवेन्द्रः ॥ ७ ॥

यत्-पादोदक-सञ्चयः सुर-नदि-मुख्यापगाऽऽसादिता-
सङ्ख्यानुत्तम-पुण्य-सङ्घ-विलसत्-प्रख्यात-पुण्यावहः ।
दुस्तापत्रय-नाशनो भुवि महा-वन्ध्या-सु-पुत्र-प्रदो
व्यङ्ग-स्वङ्ग-समृद्धि-दो ग्रह-महापापापहस्तं श्रये ॥ ८ ॥

यत-पाद-कञ्ज-रजसा परिभूषिताङ्गा
यत्-पाद-पद्म-मधुपायित-मानसा ये ।
यत-पाद-पद्म-परिकीर्तन-जीर्ण-वाचः
तद्-दर्शनं दुरित-कानन-दाव-भूतम् ॥ ९ ॥

सर्व-तन्त्र-स्वतन्त्रोऽसौ श्री-मध्व-मत-वर्धनः ।
विजयीन्द्र-कराब्जोत्थ-सुधीन्द्र-वर-पुत्रकः ॥ १० ॥

श्रीराघवेन्द्रो यति-राड् गुरुर्मे स्याद् भयापहः ।
ज्ञान-भक्ति-सु-पुत्रायुर्यशः-श्री-पुण्य-वर्धनः ॥ ११ ॥

प्रति-वादि-जय-स्वान्त-भेद-चिह्नादरो गुरुः ।
सर्व-विद्या-प्रवीणोऽन्यो राघवेन्द्रान्न विद्यते ॥ १२ ॥

अपरोक्षीकृत-श्रीशः समुपेक्षित-भावजः ।
अपेक्षित-प्रदाताऽन्यो राघवेन्द्रान्न विद्यते ॥ १३ ॥

दया-दाक्षिण्य-वैराग्य-वाक्-पाटव-मुखाङ्कितः ।
शापानुग्रह-शक्तोऽन्यो राघवेन्द्रान्न विद्यते ॥ १४ ॥

अज्ञान-विस्मृति-भ्रान्ति-संशयापस्मृति-क्षयाः ।
तन्द्रा-कम्प-वचः-कौण्ठ्य-मुखा ये चेन्द्रियोद्भवाः ।
दोषास्ते नाशमायान्ति राघवेन्द्र-प्रसादतः ॥ १५ ॥

“(ॐ)श्री राघवेन्द्राय नमः” इत्यष्टाक्षर-मन्त्रतः ।
जपिताद् भावितान्नित्यमिष्टार्थाः स्युर्न संशयः ॥ १६ ॥

हन्तु नः कायजान् दोषानात्मात्मीय-समुद्भवान् ।
सर्वानपि पुमर्थांश्च ददातु गुरुरात्म-वित् ॥ १७ ॥

इति काल-त्रये नित्यं प्रार्थनां यः करोति सः ।
इहामुत्राप्त-सर्वेष्टो मोदते नात्र संशयः ॥ १८ ॥

अगम्य-महिमा-लोके राघवेन्द्रो महा-यशाः ।
श्री-मध्व-मत-दुग्धाब्धि-चन्द्रोऽवतु सदाऽनघः ॥ १९ ॥

सर्व-यात्रा-फलावाप्तै यथा-शक्ति प्र-दक्षिणम् ।
करोमि तव सिद्धस्य वृन्दावन-गतं-जलम् ।
शिरसा धारयाम्यद्य सर्व-तीर्थ-फलाप्तये ॥ २० ॥

सर्वाभीष्टार्थ-सिद्ध्यर्थं नमस्कारं करोम्यहम् ।
तव सङ्कीर्तनं वेद-शास्त्रार्थ-ज्ञान-सिद्धये ॥ २१ ॥

संसारेऽक्षय-सागरे प्रकृतितोऽगाधे सदा दुस्तरे
सर्वावद्य-जलग्रहैरनुपमे कामादि-भङ्गाकुले ।
नाना-विभ्रम-दुर्भ्रमेऽमित-भय-स्तोमादि-फेनोत्कटे
दुःखोत्कृष्ट-विषे समुद्धर गुरो मां मग्न-रूपं सदा ॥ २२ ॥

राघवेन्द्र-गुरु-स्तोत्रं यः पठेद् भक्ति-पूर्वकम् ।
तस्य कुष्ठादि-रोगाणां निवृत्तिस्त्वरया भवेद् ॥ २३ ॥

अन्धोऽपि दिव्य-दृष्टिः स्यादेड-मूकोऽपि वाक्-पतिः ।
पूर्णायुः पूर्ण-सम्पत्तिः स्तोत्रस्यास्य जपाद् भवेत् ॥ २४ ॥

यः पिबेज्जलमेतेन स्तोत्रेणैवाभि-मन्त्रितम् ।
तस्य कुक्षि-गता दोषाः सर्वे नश्यन्ति तत्-क्षणात् ॥ २५ ॥

यद्-वृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वा जनः ।
स्तोत्रेणानेन यः कुर्यात् प्रदक्षिण-नमस्कृतीः ।
स जङ्घालो भवेदेव गुरुराज-प्रसादतः ॥ २६ ॥

सोम-सूर्यपरागे च पुष्यार्कादि-समागमे ।
योऽनुत्तममिदं स्तोत्रमष्टोत्तरशतं जपेत् ।
भूत-प्रेत-पिशाचादि-पीडा तस्य न जायते ॥ २७ ॥

एतत् स्तोत्रं समुच्चार्य गुरु-वृन्दावनान्तिके ।
दीप-संयोजनाज्ज्ञानं पुत्र-लाभो भवेद् द्रुवम् ॥ २८ ॥

पर-वादि-जयो दिव्य-ज्ञान-भक्त्यादि-वर्धनम् ।
सर्वाभीष्टार्थ-सिद्धिः स्यान्नात्र कार्या विचारणा ॥ २९ ॥

राज-चोर-महाव्याघ्र-सर्प-नक्रादि-पीडनम् ।
न जायतेऽस्य स्तोत्रस्य प्रभावान्नात्र संशयः ॥ ३० ॥

यो भक्त्या गुरु-राघवेन्द्र-चरण-द्वन्द्वं स्मरन् यः पठेत्
स्तोत्रं दिव्यमिदं सदा नहि भवेत् तस्याशुभं किञ्चन ।
किन्त्विष्टार्थ-समृद्धिरेव कमला-नाथ-प्रसादोदयात्
कीर्तिर्दिग्-विदिता विभूतिरतुला “साक्षी हयास्योऽत्र हि” ॥ ३१ ॥

इति श्री-राघवेन्द्रार्य-गुरु-राज-प्रसादतः ।
कृतं स्तोत्रमिदं दिव्यं श्रीमद्भिर्ह्यप्पणाभिधैः ॥ ३२ ॥

पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ ३३ ॥

दुर्वादिध्वान्तरवये वैष्णवेन्दीवरेन्दवे ।
श्रीराघवेन्द्रगुरवे नमोऽत्यन्तदयालवे ॥ ३४ ॥

॥ इति श्रीमदप्पणाचार्यविरचितं श्रीराघवेन्द्रस्तोत्रम् ॥
Share :
About the Author: This post is written by Abhijit


Read More